H 109-12 Devīmāhātmya

Manuscript culture infobox

Filmed in: H 109/12
Title: Devīmāhātmya
Dimensions: 23.5 x 5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: LS 359
Acc No.:
Remarks:

Reel No. H 109-12

Title Devīmāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 23.5 x 5.0 cm

Binding Hole

Folios 58

Lines per Folio 5

Foliation figures in the left margins of the verso

Date of Copying LS 359

Owner / Deliverer M. M. Miśra

Place of Deposite Patan

Manuscript Features

At the end of the manuscript there are 7 extra folios, each with different shape and contents. Some of them are left blank.

Excerpts

Beginning

oṃ nama⟪ḥ⟫ś caṇḍikāyai || mārkkaṇḍeya uvāca ||

sāvārṇṇis s⁅ū⁆ryata⁅na⁆yo yo manuḥ kathyate ṣṭamaḥ ||
niśāmaya tad(utpa)+++d gadato mama |
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgas savārṇṇis tanayo raveḥ |
svārociṣe ntere(!) pūrvvañ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūt samāste kṣitimaṇḍale |
tasya pālayataḥ samyak prajāḥ putrān ivaurasān |
babhūvuḥ śatravo bhūpaṣ kolāvidhvaṃsinas tathā ||
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ ||
nyūnair api sa tair yuddhe kolāvidhvaṃsibhi⁅r⁆ jjitaḥ |
tataḥ svapuram āyāto nijadeśādhipo bhavat |
ākrāntas sa mahābhāgas tais tadā prabalāribhiḥ | (fol. 1v1-2r1)


«Sub-Colophons:»

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhā(tmya)(!) medhu(!)kaiṭabhava[[dhaḥ]] || || (fol. 8v5)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manva[[nta]]re devīmāhātmye mahiṣāsurasainyavadhaḥ || || (fol. 14r1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || || (fol. 17v1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye bhūtavākyam || || (fol. 28r4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhatmye(!) caṇḍamuṇḍavadhaḥ || || (fol. (fol. 32r5)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye niśumbhavadhaḥ || || (fol. 41r5-41v1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye śumbhavadhaḥ || || (fol. 43v5)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhatmya(!) || [[phalastutiḥ ||]] (fol. 51v4)


End

sāvarṇṇiko manur nnāma bhavān bhuvi bhaviṣyati |
vaiśyavarya tvayā yaś ca varo smatto bhivāñcchitaḥ |
tam prayacchāmi saṃsiddhyai tava jñānam bhaviṣyati ||

mārkkaṇḍeya uvāca ||

iti datvā tayor ddevī yathābhilaśitav(!) varam |
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā |
evaṃ devyā varal(!) labdhvā surathaḥ kṣatriyarṣabhaḥ |
sūryāj janma samāsādya sāvarṇṇir bbhavitā manuḥ || (fol. 53r1-4)


Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmyaṃ samāptam || śubham astu || la saṃ 359 ākhāḍhabadi 7 śukre (cakku)raśrīkama(la)dharasya likhitaṃ || (fol. 53v5)

Microfilm Details

Reel No. H 109/12

Date of Filming 15-09-1997

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 22-05-2009